B 324-4 Adbhutārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 324/4
Title: Adbhutārṇava
Dimensions: 33.5 x 15.1 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1363
Remarks:
Reel No. B 324-4 Inventory No. 267
Title Adbhutārṇava
Author Pradyumnapratima
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.0 x 15.0 cm
Folios 111
Lines per Folio 9–10
Foliation figures in the middle of the right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/1363
Manuscript Features
The contents of the text are listed on four folios after fol. 111v.
Excerpts
Beginning
śrīmanmaṃgalamūrttir jayati || ❁ ||
yo ntar vahis trijagatāṃ vyāpya tiṣṭhati cinmayaḥ ||
āvirbhāvatirobhāvās tasya saṃdhyātra(2)yachalāt || 1 ||
mahānto brahmaviṣṇvīśā yātāyātaṃ vrajaṃty ataḥ ||
namas tasmai maheśāya prabhave kālarūpiṇe || 2 ||
saṃ(3)dhyātrayachalād ity asya vivaraṇaṃ yathā
saṃ samyak dhyeti ca dhyānaṃ tasyā atṛ ca bhakṣakaṃ
ayate cetyayaṃ tac ca chalaṃ (4) tasmād iti sphuṭaṃ || 3 || (fol. 1v1–4)
End
pa(9)rokter anyathā brūyād yaḥ parān na pradūṣayet ||
tasyaiva dūṣaṇaṃ tad dhi na doṣo to nyadūṣaṇe || 7 ||
durjanāgniśikhātaptaṃ kāvyasva(10)rṇaṃ na duṣyati ||
paraṃ suvarṇatāṃ yāti kṣatiḥ kāpi na tasya vai || 8 ||
iti kṛṣṇasutenoktaṃ pradyumnapratimena ca
paṭhanīyaṃ pra(111v1)yatnena svayaśobhivivṛddhaye || 9 || (fol. 111r8–v1)
«Sub-colophon:»
ity adbhutaśubhāśubhajñānaprakaraṇam || || (fol. 111v1)
Microfilm Details
Reel No. B 324/4
Date of Filming 19-07-1972
Exposures 117
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 12 and 15
Catalogued by BK/JU
Date 09-09-2005
Bibliography