B 324-4 Adbhutārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/4
Title: Adbhutārṇava
Dimensions: 33.5 x 15.1 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1363
Remarks:


Reel No. B 324-4 Inventory No. 267

Title Adbhutārṇava

Author Pradyumnapratima

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 15.0 cm

Folios 111

Lines per Folio 9–10

Foliation figures in the middle of the right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/1363

Manuscript Features

The contents of the text are listed on four folios after fol. 111v.

Excerpts

Beginning

śrīmanmaṃgalamūrttir jayati || ❁ ||

yo ntar vahis trijagatāṃ vyāpya tiṣṭhati cinmayaḥ ||

āvirbhāvatirobhāvās tasya saṃdhyātra(2)yachalāt || 1 ||

mahānto brahmaviṣṇvīśā yātāyātaṃ vrajaṃty ataḥ ||

namas tasmai maheśāya prabhave kālarūpiṇe || 2 ||

saṃ(3)dhyātrayachalād ity asya vivaraṇaṃ yathā

saṃ samyak dhyeti ca dhyānaṃ tasyā atṛ ca bhakṣakaṃ

ayate cetyayaṃ tac ca chalaṃ (4) tasmād iti sphuṭaṃ || 3 || (fol. 1v1–4)

End

pa(9)rokter anyathā brūyād yaḥ parān na pradūṣayet ||

tasyaiva dūṣaṇaṃ tad dhi na doṣo to nyadūṣaṇe || 7 ||

durjanāgniśikhātaptaṃ kāvyasva(10)rṇaṃ na duṣyati ||

paraṃ suvarṇatāṃ yāti kṣatiḥ kāpi na tasya vai || 8 ||

iti kṛṣṇasutenoktaṃ pradyumnapratimena ca

paṭhanīyaṃ pra(111v1)yatnena svayaśobhivivṛddhaye || 9 || (fol. 111r8–v1)

«Sub-colophon:»

ity adbhutaśubhāśubhajñānaprakaraṇam ||  || (fol. 111v1)

Microfilm Details

Reel No. B 324/4

Date of Filming 19-07-1972

Exposures 117

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12 and 15

Catalogued by BK/JU

Date 09-09-2005

Bibliography